Declension table of ?cyavayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecyavayiṣyamāṇā cyavayiṣyamāṇe cyavayiṣyamāṇāḥ
Vocativecyavayiṣyamāṇe cyavayiṣyamāṇe cyavayiṣyamāṇāḥ
Accusativecyavayiṣyamāṇām cyavayiṣyamāṇe cyavayiṣyamāṇāḥ
Instrumentalcyavayiṣyamāṇayā cyavayiṣyamāṇābhyām cyavayiṣyamāṇābhiḥ
Dativecyavayiṣyamāṇāyai cyavayiṣyamāṇābhyām cyavayiṣyamāṇābhyaḥ
Ablativecyavayiṣyamāṇāyāḥ cyavayiṣyamāṇābhyām cyavayiṣyamāṇābhyaḥ
Genitivecyavayiṣyamāṇāyāḥ cyavayiṣyamāṇayoḥ cyavayiṣyamāṇānām
Locativecyavayiṣyamāṇāyām cyavayiṣyamāṇayoḥ cyavayiṣyamāṇāsu

Adverb -cyavayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria