तिङन्तावली च्यु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमच्यवयति च्यवयतः च्यवयन्ति
मध्यमच्यवयसि च्यवयथः च्यवयथ
उत्तमच्यवयामि च्यवयावः च्यवयामः


आत्मनेपदेएकद्विबहु
प्रथमच्यवयते च्यवयेते च्यवयन्ते
मध्यमच्यवयसे च्यवयेथे च्यवयध्वे
उत्तमच्यवये च्यवयावहे च्यवयामहे


कर्मणिएकद्विबहु
प्रथमच्योयते च्योयेते च्योयन्ते
मध्यमच्योयसे च्योयेथे च्योयध्वे
उत्तमच्योये च्योयावहे च्योयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअच्यवयत् अच्यवयताम् अच्यवयन्
मध्यमअच्यवयः अच्यवयतम् अच्यवयत
उत्तमअच्यवयम् अच्यवयाव अच्यवयाम


आत्मनेपदेएकद्विबहु
प्रथमअच्यवयत अच्यवयेताम् अच्यवयन्त
मध्यमअच्यवयथाः अच्यवयेथाम् अच्यवयध्वम्
उत्तमअच्यवये अच्यवयावहि अच्यवयामहि


कर्मणिएकद्विबहु
प्रथमअच्योयत अच्योयेताम् अच्योयन्त
मध्यमअच्योयथाः अच्योयेथाम् अच्योयध्वम्
उत्तमअच्योये अच्योयावहि अच्योयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमच्यवयेत् च्यवयेताम् च्यवयेयुः
मध्यमच्यवयेः च्यवयेतम् च्यवयेत
उत्तमच्यवयेयम् च्यवयेव च्यवयेम


आत्मनेपदेएकद्विबहु
प्रथमच्यवयेत च्यवयेयाताम् च्यवयेरन्
मध्यमच्यवयेथाः च्यवयेयाथाम् च्यवयेध्वम्
उत्तमच्यवयेय च्यवयेवहि च्यवयेमहि


कर्मणिएकद्विबहु
प्रथमच्योयेत च्योयेयाताम् च्योयेरन्
मध्यमच्योयेथाः च्योयेयाथाम् च्योयेध्वम्
उत्तमच्योयेय च्योयेवहि च्योयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमच्यवयतु च्यवयताम् च्यवयन्तु
मध्यमच्यवय च्यवयतम् च्यवयत
उत्तमच्यवयानि च्यवयाव च्यवयाम


आत्मनेपदेएकद्विबहु
प्रथमच्यवयताम् च्यवयेताम् च्यवयन्ताम्
मध्यमच्यवयस्व च्यवयेथाम् च्यवयध्वम्
उत्तमच्यवयै च्यवयावहै च्यवयामहै


कर्मणिएकद्विबहु
प्रथमच्योयताम् च्योयेताम् च्योयन्ताम्
मध्यमच्योयस्व च्योयेथाम् च्योयध्वम्
उत्तमच्योयै च्योयावहै च्योयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमच्यवयिष्यति च्यवयिष्यतः च्यवयिष्यन्ति
मध्यमच्यवयिष्यसि च्यवयिष्यथः च्यवयिष्यथ
उत्तमच्यवयिष्यामि च्यवयिष्यावः च्यवयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमच्यवयिष्यते च्यवयिष्येते च्यवयिष्यन्ते
मध्यमच्यवयिष्यसे च्यवयिष्येथे च्यवयिष्यध्वे
उत्तमच्यवयिष्ये च्यवयिष्यावहे च्यवयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमच्यवयिता च्यवयितारौ च्यवयितारः
मध्यमच्यवयितासि च्यवयितास्थः च्यवयितास्थ
उत्तमच्यवयितास्मि च्यवयितास्वः च्यवयितास्मः

कृदन्त

क्त
च्यवित m. n. च्यविता f.

क्तवतु
च्यवितवत् m. n. च्यवितवती f.

शतृ
च्यवयत् m. n. च्यवयन्ती f.

शानच्
च्यवयमान m. n. च्यवयमाना f.

शानच् कर्मणि
च्योयमान m. n. च्योयमाना f.

लुडादेश पर
च्यवयिष्यत् m. n. च्यवयिष्यन्ती f.

लुडादेश आत्म
च्यवयिष्यमाण m. n. च्यवयिष्यमाणा f.

तव्य
च्यवयितव्य m. n. च्यवयितव्या f.

यत्
च्यव्य m. n. च्यव्या f.

अनीयर्
च्यवनीय m. n. च्यवनीया f.

अव्यय

तुमुन्
च्यवयितुम्

क्त्वा
च्यवयित्वा

ल्यप्
॰च्यव्य

लिट्
च्यवयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमच्यावयति च्यावयतः च्यावयन्ति
मध्यमच्यावयसि च्यावयथः च्यावयथ
उत्तमच्यावयामि च्यावयावः च्यावयामः


आत्मनेपदेएकद्विबहु
प्रथमच्यावयते च्यावयेते च्यावयन्ते
मध्यमच्यावयसे च्यावयेथे च्यावयध्वे
उत्तमच्यावये च्यावयावहे च्यावयामहे


कर्मणिएकद्विबहु
प्रथमच्याव्यते च्याव्येते च्याव्यन्ते
मध्यमच्याव्यसे च्याव्येथे च्याव्यध्वे
उत्तमच्याव्ये च्याव्यावहे च्याव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअच्यावयत् अच्यावयताम् अच्यावयन्
मध्यमअच्यावयः अच्यावयतम् अच्यावयत
उत्तमअच्यावयम् अच्यावयाव अच्यावयाम


आत्मनेपदेएकद्विबहु
प्रथमअच्यावयत अच्यावयेताम् अच्यावयन्त
मध्यमअच्यावयथाः अच्यावयेथाम् अच्यावयध्वम्
उत्तमअच्यावये अच्यावयावहि अच्यावयामहि


कर्मणिएकद्विबहु
प्रथमअच्याव्यत अच्याव्येताम् अच्याव्यन्त
मध्यमअच्याव्यथाः अच्याव्येथाम् अच्याव्यध्वम्
उत्तमअच्याव्ये अच्याव्यावहि अच्याव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमच्यावयेत् च्यावयेताम् च्यावयेयुः
मध्यमच्यावयेः च्यावयेतम् च्यावयेत
उत्तमच्यावयेयम् च्यावयेव च्यावयेम


आत्मनेपदेएकद्विबहु
प्रथमच्यावयेत च्यावयेयाताम् च्यावयेरन्
मध्यमच्यावयेथाः च्यावयेयाथाम् च्यावयेध्वम्
उत्तमच्यावयेय च्यावयेवहि च्यावयेमहि


कर्मणिएकद्विबहु
प्रथमच्याव्येत च्याव्येयाताम् च्याव्येरन्
मध्यमच्याव्येथाः च्याव्येयाथाम् च्याव्येध्वम्
उत्तमच्याव्येय च्याव्येवहि च्याव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमच्यावयतु च्यावयताम् च्यावयन्तु
मध्यमच्यावय च्यावयतम् च्यावयत
उत्तमच्यावयानि च्यावयाव च्यावयाम


आत्मनेपदेएकद्विबहु
प्रथमच्यावयताम् च्यावयेताम् च्यावयन्ताम्
मध्यमच्यावयस्व च्यावयेथाम् च्यावयध्वम्
उत्तमच्यावयै च्यावयावहै च्यावयामहै


कर्मणिएकद्विबहु
प्रथमच्याव्यताम् च्याव्येताम् च्याव्यन्ताम्
मध्यमच्याव्यस्व च्याव्येथाम् च्याव्यध्वम्
उत्तमच्याव्यै च्याव्यावहै च्याव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमच्यावयिष्यति च्यावयिष्यतः च्यावयिष्यन्ति
मध्यमच्यावयिष्यसि च्यावयिष्यथः च्यावयिष्यथ
उत्तमच्यावयिष्यामि च्यावयिष्यावः च्यावयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमच्यावयिष्यते च्यावयिष्येते च्यावयिष्यन्ते
मध्यमच्यावयिष्यसे च्यावयिष्येथे च्यावयिष्यध्वे
उत्तमच्यावयिष्ये च्यावयिष्यावहे च्यावयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमच्यावयिता च्यावयितारौ च्यावयितारः
मध्यमच्यावयितासि च्यावयितास्थः च्यावयितास्थ
उत्तमच्यावयितास्मि च्यावयितास्वः च्यावयितास्मः

कृदन्त

क्त
च्यावित m. n. च्याविता f.

क्तवतु
च्यावितवत् m. n. च्यावितवती f.

शतृ
च्यावयत् m. n. च्यावयन्ती f.

शानच्
च्यावयमान m. n. च्यावयमाना f.

शानच् कर्मणि
च्याव्यमान m. n. च्याव्यमाना f.

लुडादेश पर
च्यावयिष्यत् m. n. च्यावयिष्यन्ती f.

लुडादेश आत्म
च्यावयिष्यमाण m. n. च्यावयिष्यमाणा f.

यत्
च्याव्य m. n. च्याव्या f.

अनीयर्
च्यावनीय m. n. च्यावनीया f.

तव्य
च्यावयितव्य m. n. च्यावयितव्या f.

अव्यय

तुमुन्
च्यावयितुम्

क्त्वा
च्यावयित्वा

ल्यप्
॰च्याव्य

लिट्
च्यावयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria