Declension table of ?cyavayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecyavayiṣyamāṇam cyavayiṣyamāṇe cyavayiṣyamāṇāni
Vocativecyavayiṣyamāṇa cyavayiṣyamāṇe cyavayiṣyamāṇāni
Accusativecyavayiṣyamāṇam cyavayiṣyamāṇe cyavayiṣyamāṇāni
Instrumentalcyavayiṣyamāṇena cyavayiṣyamāṇābhyām cyavayiṣyamāṇaiḥ
Dativecyavayiṣyamāṇāya cyavayiṣyamāṇābhyām cyavayiṣyamāṇebhyaḥ
Ablativecyavayiṣyamāṇāt cyavayiṣyamāṇābhyām cyavayiṣyamāṇebhyaḥ
Genitivecyavayiṣyamāṇasya cyavayiṣyamāṇayoḥ cyavayiṣyamāṇānām
Locativecyavayiṣyamāṇe cyavayiṣyamāṇayoḥ cyavayiṣyamāṇeṣu

Compound cyavayiṣyamāṇa -

Adverb -cyavayiṣyamāṇam -cyavayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria