Declension table of ?cyavayitavya

Deva

NeuterSingularDualPlural
Nominativecyavayitavyam cyavayitavye cyavayitavyāni
Vocativecyavayitavya cyavayitavye cyavayitavyāni
Accusativecyavayitavyam cyavayitavye cyavayitavyāni
Instrumentalcyavayitavyena cyavayitavyābhyām cyavayitavyaiḥ
Dativecyavayitavyāya cyavayitavyābhyām cyavayitavyebhyaḥ
Ablativecyavayitavyāt cyavayitavyābhyām cyavayitavyebhyaḥ
Genitivecyavayitavyasya cyavayitavyayoḥ cyavayitavyānām
Locativecyavayitavye cyavayitavyayoḥ cyavayitavyeṣu

Compound cyavayitavya -

Adverb -cyavayitavyam -cyavayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria