Conjugation tables of ?ciri

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstciriṇomi ciriṇvaḥ ciriṇuvaḥ ciriṇmaḥ ciriṇumaḥ
Secondciriṇoṣi ciriṇuthaḥ ciriṇutha
Thirdciriṇoti ciriṇutaḥ ciriṇvanti


MiddleSingularDualPlural
Firstciriṇve ciriṇvahe ciriṇuvahe ciriṇmahe ciriṇumahe
Secondciriṇuṣe ciriṇvāthe ciriṇudhve
Thirdciriṇute ciriṇvāte ciriṇvate


PassiveSingularDualPlural
Firstcirīye cirīyāvahe cirīyāmahe
Secondcirīyase cirīyethe cirīyadhve
Thirdcirīyate cirīyete cirīyante


Imperfect

ActiveSingularDualPlural
Firstaciriṇavam aciriṇva aciriṇuva aciriṇma aciriṇuma
Secondaciriṇoḥ aciriṇutam aciriṇuta
Thirdaciriṇot aciriṇutām aciriṇvan


MiddleSingularDualPlural
Firstaciriṇvi aciriṇvahi aciriṇuvahi aciriṇmahi aciriṇumahi
Secondaciriṇuthāḥ aciriṇvāthām aciriṇudhvam
Thirdaciriṇuta aciriṇvātām aciriṇvata


PassiveSingularDualPlural
Firstacirīye acirīyāvahi acirīyāmahi
Secondacirīyathāḥ acirīyethām acirīyadhvam
Thirdacirīyata acirīyetām acirīyanta


Optative

ActiveSingularDualPlural
Firstciriṇuyām ciriṇuyāva ciriṇuyāma
Secondciriṇuyāḥ ciriṇuyātam ciriṇuyāta
Thirdciriṇuyāt ciriṇuyātām ciriṇuyuḥ


MiddleSingularDualPlural
Firstciriṇvīya ciriṇvīvahi ciriṇvīmahi
Secondciriṇvīthāḥ ciriṇvīyāthām ciriṇvīdhvam
Thirdciriṇvīta ciriṇvīyātām ciriṇvīran


PassiveSingularDualPlural
Firstcirīyeya cirīyevahi cirīyemahi
Secondcirīyethāḥ cirīyeyāthām cirīyedhvam
Thirdcirīyeta cirīyeyātām cirīyeran


Imperative

ActiveSingularDualPlural
Firstciriṇavāni ciriṇavāva ciriṇavāma
Secondciriṇu ciriṇutam ciriṇuta
Thirdciriṇotu ciriṇutām ciriṇvantu


MiddleSingularDualPlural
Firstciriṇavai ciriṇavāvahai ciriṇavāmahai
Secondciriṇuṣva ciriṇvāthām ciriṇudhvam
Thirdciriṇutām ciriṇvātām ciriṇvatām


PassiveSingularDualPlural
Firstcirīyai cirīyāvahai cirīyāmahai
Secondcirīyasva cirīyethām cirīyadhvam
Thirdcirīyatām cirīyetām cirīyantām


Future

ActiveSingularDualPlural
Firstcirayiṣyāmi cirayiṣyāvaḥ cirayiṣyāmaḥ
Secondcirayiṣyasi cirayiṣyathaḥ cirayiṣyatha
Thirdcirayiṣyati cirayiṣyataḥ cirayiṣyanti


MiddleSingularDualPlural
Firstcirayiṣye cirayiṣyāvahe cirayiṣyāmahe
Secondcirayiṣyase cirayiṣyethe cirayiṣyadhve
Thirdcirayiṣyate cirayiṣyete cirayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcirayitāsmi cirayitāsvaḥ cirayitāsmaḥ
Secondcirayitāsi cirayitāsthaḥ cirayitāstha
Thirdcirayitā cirayitārau cirayitāraḥ


Perfect

ActiveSingularDualPlural
Firstcicirya cicirāya cicirīva ciciriyiva cicirīma ciciriyima
Secondcicirītha ciciritha ciciriyathuḥ ciciriya
Thirdcicirāya ciciriyatuḥ ciciriyuḥ


MiddleSingularDualPlural
Firstciciriye ciciriyivahe ciciriyimahe
Secondciciriyiṣe ciciriyāthe ciciriyidhve
Thirdciciriye ciciriyāte ciciriyire


Benedictive

ActiveSingularDualPlural
Firstcirīyāsam cirīyāsva cirīyāsma
Secondcirīyāḥ cirīyāstam cirīyāsta
Thirdcirīyāt cirīyāstām cirīyāsuḥ

Participles

Past Passive Participle
cirīta m. n. cirītā f.

Past Active Participle
cirītavat m. n. cirītavatī f.

Present Active Participle
ciriṇvat m. n. ciriṇvatī f.

Present Middle Participle
ciriṇvāna m. n. ciriṇvānā f.

Present Passive Participle
cirīyamāṇa m. n. cirīyamāṇā f.

Future Active Participle
cirayiṣyat m. n. cirayiṣyantī f.

Future Middle Participle
cirayiṣyamāṇa m. n. cirayiṣyamāṇā f.

Future Passive Participle
cirayitavya m. n. cirayitavyā f.

Future Passive Participle
cireya m. n. cireyā f.

Future Passive Participle
cirayaṇīya m. n. cirayaṇīyā f.

Perfect Active Participle
cicirivas m. n. ciciryuṣī f.

Perfect Middle Participle
ciciryāṇa m. n. ciciryāṇā f.

Indeclinable forms

Infinitive
cirayitum

Absolutive
cirītvā

Absolutive
-cirītya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria