Declension table of ?cirayiṣyat

Deva

NeuterSingularDualPlural
Nominativecirayiṣyat cirayiṣyantī cirayiṣyatī cirayiṣyanti
Vocativecirayiṣyat cirayiṣyantī cirayiṣyatī cirayiṣyanti
Accusativecirayiṣyat cirayiṣyantī cirayiṣyatī cirayiṣyanti
Instrumentalcirayiṣyatā cirayiṣyadbhyām cirayiṣyadbhiḥ
Dativecirayiṣyate cirayiṣyadbhyām cirayiṣyadbhyaḥ
Ablativecirayiṣyataḥ cirayiṣyadbhyām cirayiṣyadbhyaḥ
Genitivecirayiṣyataḥ cirayiṣyatoḥ cirayiṣyatām
Locativecirayiṣyati cirayiṣyatoḥ cirayiṣyatsu

Adverb -cirayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria