तिङन्तावली ?चिरि

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचिरिणोति चिरिणुतः चिरिण्वन्ति
मध्यमचिरिणोषि चिरिणुथः चिरिणुथ
उत्तमचिरिणोमि चिरिण्वः चिरिणुवः चिरिण्मः चिरिणुमः


आत्मनेपदेएकद्विबहु
प्रथमचिरिणुते चिरिण्वाते चिरिण्वते
मध्यमचिरिणुषे चिरिण्वाथे चिरिणुध्वे
उत्तमचिरिण्वे चिरिण्वहे चिरिणुवहे चिरिण्महे चिरिणुमहे


कर्मणिएकद्विबहु
प्रथमचिरीयते चिरीयेते चिरीयन्ते
मध्यमचिरीयसे चिरीयेथे चिरीयध्वे
उत्तमचिरीये चिरीयावहे चिरीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचिरिणोत् अचिरिणुताम् अचिरिण्वन्
मध्यमअचिरिणोः अचिरिणुतम् अचिरिणुत
उत्तमअचिरिणवम् अचिरिण्व अचिरिणुव अचिरिण्म अचिरिणुम


आत्मनेपदेएकद्विबहु
प्रथमअचिरिणुत अचिरिण्वाताम् अचिरिण्वत
मध्यमअचिरिणुथाः अचिरिण्वाथाम् अचिरिणुध्वम्
उत्तमअचिरिण्वि अचिरिण्वहि अचिरिणुवहि अचिरिण्महि अचिरिणुमहि


कर्मणिएकद्विबहु
प्रथमअचिरीयत अचिरीयेताम् अचिरीयन्त
मध्यमअचिरीयथाः अचिरीयेथाम् अचिरीयध्वम्
उत्तमअचिरीये अचिरीयावहि अचिरीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचिरिणुयात् चिरिणुयाताम् चिरिणुयुः
मध्यमचिरिणुयाः चिरिणुयातम् चिरिणुयात
उत्तमचिरिणुयाम् चिरिणुयाव चिरिणुयाम


आत्मनेपदेएकद्विबहु
प्रथमचिरिण्वीत चिरिण्वीयाताम् चिरिण्वीरन्
मध्यमचिरिण्वीथाः चिरिण्वीयाथाम् चिरिण्वीध्वम्
उत्तमचिरिण्वीय चिरिण्वीवहि चिरिण्वीमहि


कर्मणिएकद्विबहु
प्रथमचिरीयेत चिरीयेयाताम् चिरीयेरन्
मध्यमचिरीयेथाः चिरीयेयाथाम् चिरीयेध्वम्
उत्तमचिरीयेय चिरीयेवहि चिरीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचिरिणोतु चिरिणुताम् चिरिण्वन्तु
मध्यमचिरिणु चिरिणुतम् चिरिणुत
उत्तमचिरिणवानि चिरिणवाव चिरिणवाम


आत्मनेपदेएकद्विबहु
प्रथमचिरिणुताम् चिरिण्वाताम् चिरिण्वताम्
मध्यमचिरिणुष्व चिरिण्वाथाम् चिरिणुध्वम्
उत्तमचिरिणवै चिरिणवावहै चिरिणवामहै


कर्मणिएकद्विबहु
प्रथमचिरीयताम् चिरीयेताम् चिरीयन्ताम्
मध्यमचिरीयस्व चिरीयेथाम् चिरीयध्वम्
उत्तमचिरीयै चिरीयावहै चिरीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचिरयिष्यति चिरयिष्यतः चिरयिष्यन्ति
मध्यमचिरयिष्यसि चिरयिष्यथः चिरयिष्यथ
उत्तमचिरयिष्यामि चिरयिष्यावः चिरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचिरयिष्यते चिरयिष्येते चिरयिष्यन्ते
मध्यमचिरयिष्यसे चिरयिष्येथे चिरयिष्यध्वे
उत्तमचिरयिष्ये चिरयिष्यावहे चिरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचिरयिता चिरयितारौ चिरयितारः
मध्यमचिरयितासि चिरयितास्थः चिरयितास्थ
उत्तमचिरयितास्मि चिरयितास्वः चिरयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिचिराय चिचिरियतुः चिचिरियुः
मध्यमचिचिरीथ चिचिरिथ चिचिरियथुः चिचिरिय
उत्तमचिचिर्य चिचिराय चिचिरीव चिचिरियिव चिचिरीम चिचिरियिम


आत्मनेपदेएकद्विबहु
प्रथमचिचिरिये चिचिरियाते चिचिरियिरे
मध्यमचिचिरियिषे चिचिरियाथे चिचिरियिध्वे
उत्तमचिचिरिये चिचिरियिवहे चिचिरियिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचिरीयात् चिरीयास्ताम् चिरीयासुः
मध्यमचिरीयाः चिरीयास्तम् चिरीयास्त
उत्तमचिरीयासम् चिरीयास्व चिरीयास्म

कृदन्त

क्त
चिरीत m. n. चिरीता f.

क्तवतु
चिरीतवत् m. n. चिरीतवती f.

शतृ
चिरिण्वत् m. n. चिरिण्वती f.

शानच्
चिरिण्वान m. n. चिरिण्वाना f.

शानच् कर्मणि
चिरीयमाण m. n. चिरीयमाणा f.

लुडादेश पर
चिरयिष्यत् m. n. चिरयिष्यन्ती f.

लुडादेश आत्म
चिरयिष्यमाण m. n. चिरयिष्यमाणा f.

तव्य
चिरयितव्य m. n. चिरयितव्या f.

यत्
चिरेय m. n. चिरेया f.

अनीयर्
चिरयणीय m. n. चिरयणीया f.

लिडादेश पर
चिचिरिवस् m. n. चिचिर्युषी f.

लिडादेश आत्म
चिचिर्याण m. n. चिचिर्याणा f.

अव्यय

तुमुन्
चिरयितुम्

क्त्वा
चिरीत्वा

ल्यप्
॰चिरीत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria