Declension table of ?ciciryuṣī

Deva

FeminineSingularDualPlural
Nominativeciciryuṣī ciciryuṣyau ciciryuṣyaḥ
Vocativeciciryuṣi ciciryuṣyau ciciryuṣyaḥ
Accusativeciciryuṣīm ciciryuṣyau ciciryuṣīḥ
Instrumentalciciryuṣyā ciciryuṣībhyām ciciryuṣībhiḥ
Dativeciciryuṣyai ciciryuṣībhyām ciciryuṣībhyaḥ
Ablativeciciryuṣyāḥ ciciryuṣībhyām ciciryuṣībhyaḥ
Genitiveciciryuṣyāḥ ciciryuṣyoḥ ciciryuṣīṇām
Locativeciciryuṣyām ciciryuṣyoḥ ciciryuṣīṣu

Compound ciciryuṣi - ciciryuṣī -

Adverb -ciciryuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria