Declension table of ?cirīyamāṇa

Deva

MasculineSingularDualPlural
Nominativecirīyamāṇaḥ cirīyamāṇau cirīyamāṇāḥ
Vocativecirīyamāṇa cirīyamāṇau cirīyamāṇāḥ
Accusativecirīyamāṇam cirīyamāṇau cirīyamāṇān
Instrumentalcirīyamāṇena cirīyamāṇābhyām cirīyamāṇaiḥ cirīyamāṇebhiḥ
Dativecirīyamāṇāya cirīyamāṇābhyām cirīyamāṇebhyaḥ
Ablativecirīyamāṇāt cirīyamāṇābhyām cirīyamāṇebhyaḥ
Genitivecirīyamāṇasya cirīyamāṇayoḥ cirīyamāṇānām
Locativecirīyamāṇe cirīyamāṇayoḥ cirīyamāṇeṣu

Compound cirīyamāṇa -

Adverb -cirīyamāṇam -cirīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria