Declension table of ?cirīyamāṇa

Deva

NeuterSingularDualPlural
Nominativecirīyamāṇam cirīyamāṇe cirīyamāṇāni
Vocativecirīyamāṇa cirīyamāṇe cirīyamāṇāni
Accusativecirīyamāṇam cirīyamāṇe cirīyamāṇāni
Instrumentalcirīyamāṇena cirīyamāṇābhyām cirīyamāṇaiḥ
Dativecirīyamāṇāya cirīyamāṇābhyām cirīyamāṇebhyaḥ
Ablativecirīyamāṇāt cirīyamāṇābhyām cirīyamāṇebhyaḥ
Genitivecirīyamāṇasya cirīyamāṇayoḥ cirīyamāṇānām
Locativecirīyamāṇe cirīyamāṇayoḥ cirīyamāṇeṣu

Compound cirīyamāṇa -

Adverb -cirīyamāṇam -cirīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria