Declension table of ?cirayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecirayiṣyamāṇaḥ cirayiṣyamāṇau cirayiṣyamāṇāḥ
Vocativecirayiṣyamāṇa cirayiṣyamāṇau cirayiṣyamāṇāḥ
Accusativecirayiṣyamāṇam cirayiṣyamāṇau cirayiṣyamāṇān
Instrumentalcirayiṣyamāṇena cirayiṣyamāṇābhyām cirayiṣyamāṇaiḥ cirayiṣyamāṇebhiḥ
Dativecirayiṣyamāṇāya cirayiṣyamāṇābhyām cirayiṣyamāṇebhyaḥ
Ablativecirayiṣyamāṇāt cirayiṣyamāṇābhyām cirayiṣyamāṇebhyaḥ
Genitivecirayiṣyamāṇasya cirayiṣyamāṇayoḥ cirayiṣyamāṇānām
Locativecirayiṣyamāṇe cirayiṣyamāṇayoḥ cirayiṣyamāṇeṣu

Compound cirayiṣyamāṇa -

Adverb -cirayiṣyamāṇam -cirayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria