Declension table of ?cirayaṇīya

Deva

NeuterSingularDualPlural
Nominativecirayaṇīyam cirayaṇīye cirayaṇīyāni
Vocativecirayaṇīya cirayaṇīye cirayaṇīyāni
Accusativecirayaṇīyam cirayaṇīye cirayaṇīyāni
Instrumentalcirayaṇīyena cirayaṇīyābhyām cirayaṇīyaiḥ
Dativecirayaṇīyāya cirayaṇīyābhyām cirayaṇīyebhyaḥ
Ablativecirayaṇīyāt cirayaṇīyābhyām cirayaṇīyebhyaḥ
Genitivecirayaṇīyasya cirayaṇīyayoḥ cirayaṇīyānām
Locativecirayaṇīye cirayaṇīyayoḥ cirayaṇīyeṣu

Compound cirayaṇīya -

Adverb -cirayaṇīyam -cirayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria