Declension table of ?cirayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecirayiṣyamāṇam cirayiṣyamāṇe cirayiṣyamāṇāni
Vocativecirayiṣyamāṇa cirayiṣyamāṇe cirayiṣyamāṇāni
Accusativecirayiṣyamāṇam cirayiṣyamāṇe cirayiṣyamāṇāni
Instrumentalcirayiṣyamāṇena cirayiṣyamāṇābhyām cirayiṣyamāṇaiḥ
Dativecirayiṣyamāṇāya cirayiṣyamāṇābhyām cirayiṣyamāṇebhyaḥ
Ablativecirayiṣyamāṇāt cirayiṣyamāṇābhyām cirayiṣyamāṇebhyaḥ
Genitivecirayiṣyamāṇasya cirayiṣyamāṇayoḥ cirayiṣyamāṇānām
Locativecirayiṣyamāṇe cirayiṣyamāṇayoḥ cirayiṣyamāṇeṣu

Compound cirayiṣyamāṇa -

Adverb -cirayiṣyamāṇam -cirayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria