Declension table of ?cirayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecirayiṣyamāṇā cirayiṣyamāṇe cirayiṣyamāṇāḥ
Vocativecirayiṣyamāṇe cirayiṣyamāṇe cirayiṣyamāṇāḥ
Accusativecirayiṣyamāṇām cirayiṣyamāṇe cirayiṣyamāṇāḥ
Instrumentalcirayiṣyamāṇayā cirayiṣyamāṇābhyām cirayiṣyamāṇābhiḥ
Dativecirayiṣyamāṇāyai cirayiṣyamāṇābhyām cirayiṣyamāṇābhyaḥ
Ablativecirayiṣyamāṇāyāḥ cirayiṣyamāṇābhyām cirayiṣyamāṇābhyaḥ
Genitivecirayiṣyamāṇāyāḥ cirayiṣyamāṇayoḥ cirayiṣyamāṇānām
Locativecirayiṣyamāṇāyām cirayiṣyamāṇayoḥ cirayiṣyamāṇāsu

Adverb -cirayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria