Declension table of ?ciriṇvat

Deva

MasculineSingularDualPlural
Nominativeciriṇvan ciriṇvantau ciriṇvantaḥ
Vocativeciriṇvan ciriṇvantau ciriṇvantaḥ
Accusativeciriṇvantam ciriṇvantau ciriṇvataḥ
Instrumentalciriṇvatā ciriṇvadbhyām ciriṇvadbhiḥ
Dativeciriṇvate ciriṇvadbhyām ciriṇvadbhyaḥ
Ablativeciriṇvataḥ ciriṇvadbhyām ciriṇvadbhyaḥ
Genitiveciriṇvataḥ ciriṇvatoḥ ciriṇvatām
Locativeciriṇvati ciriṇvatoḥ ciriṇvatsu

Compound ciriṇvat -

Adverb -ciriṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria