Conjugation tables of ?ciṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstceṭāmi ceṭāvaḥ ceṭāmaḥ
Secondceṭasi ceṭathaḥ ceṭatha
Thirdceṭati ceṭataḥ ceṭanti


MiddleSingularDualPlural
Firstceṭe ceṭāvahe ceṭāmahe
Secondceṭase ceṭethe ceṭadhve
Thirdceṭate ceṭete ceṭante


PassiveSingularDualPlural
Firstciṭye ciṭyāvahe ciṭyāmahe
Secondciṭyase ciṭyethe ciṭyadhve
Thirdciṭyate ciṭyete ciṭyante


Imperfect

ActiveSingularDualPlural
Firstaceṭam aceṭāva aceṭāma
Secondaceṭaḥ aceṭatam aceṭata
Thirdaceṭat aceṭatām aceṭan


MiddleSingularDualPlural
Firstaceṭe aceṭāvahi aceṭāmahi
Secondaceṭathāḥ aceṭethām aceṭadhvam
Thirdaceṭata aceṭetām aceṭanta


PassiveSingularDualPlural
Firstaciṭye aciṭyāvahi aciṭyāmahi
Secondaciṭyathāḥ aciṭyethām aciṭyadhvam
Thirdaciṭyata aciṭyetām aciṭyanta


Optative

ActiveSingularDualPlural
Firstceṭeyam ceṭeva ceṭema
Secondceṭeḥ ceṭetam ceṭeta
Thirdceṭet ceṭetām ceṭeyuḥ


MiddleSingularDualPlural
Firstceṭeya ceṭevahi ceṭemahi
Secondceṭethāḥ ceṭeyāthām ceṭedhvam
Thirdceṭeta ceṭeyātām ceṭeran


PassiveSingularDualPlural
Firstciṭyeya ciṭyevahi ciṭyemahi
Secondciṭyethāḥ ciṭyeyāthām ciṭyedhvam
Thirdciṭyeta ciṭyeyātām ciṭyeran


Imperative

ActiveSingularDualPlural
Firstceṭāni ceṭāva ceṭāma
Secondceṭa ceṭatam ceṭata
Thirdceṭatu ceṭatām ceṭantu


MiddleSingularDualPlural
Firstceṭai ceṭāvahai ceṭāmahai
Secondceṭasva ceṭethām ceṭadhvam
Thirdceṭatām ceṭetām ceṭantām


PassiveSingularDualPlural
Firstciṭyai ciṭyāvahai ciṭyāmahai
Secondciṭyasva ciṭyethām ciṭyadhvam
Thirdciṭyatām ciṭyetām ciṭyantām


Future

ActiveSingularDualPlural
Firstceṭiṣyāmi ceṭiṣyāvaḥ ceṭiṣyāmaḥ
Secondceṭiṣyasi ceṭiṣyathaḥ ceṭiṣyatha
Thirdceṭiṣyati ceṭiṣyataḥ ceṭiṣyanti


MiddleSingularDualPlural
Firstceṭiṣye ceṭiṣyāvahe ceṭiṣyāmahe
Secondceṭiṣyase ceṭiṣyethe ceṭiṣyadhve
Thirdceṭiṣyate ceṭiṣyete ceṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstceṭitāsmi ceṭitāsvaḥ ceṭitāsmaḥ
Secondceṭitāsi ceṭitāsthaḥ ceṭitāstha
Thirdceṭitā ceṭitārau ceṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstciceṭa ciciṭiva ciciṭima
Secondciceṭitha ciciṭathuḥ ciciṭa
Thirdciceṭa ciciṭatuḥ ciciṭuḥ


MiddleSingularDualPlural
Firstciciṭe ciciṭivahe ciciṭimahe
Secondciciṭiṣe ciciṭāthe ciciṭidhve
Thirdciciṭe ciciṭāte ciciṭire


Benedictive

ActiveSingularDualPlural
Firstciṭyāsam ciṭyāsva ciṭyāsma
Secondciṭyāḥ ciṭyāstam ciṭyāsta
Thirdciṭyāt ciṭyāstām ciṭyāsuḥ

Participles

Past Passive Participle
ciṭṭa m. n. ciṭṭā f.

Past Active Participle
ciṭṭavat m. n. ciṭṭavatī f.

Present Active Participle
ceṭat m. n. ceṭantī f.

Present Middle Participle
ceṭamāna m. n. ceṭamānā f.

Present Passive Participle
ciṭyamāna m. n. ciṭyamānā f.

Future Active Participle
ceṭiṣyat m. n. ceṭiṣyantī f.

Future Middle Participle
ceṭiṣyamāṇa m. n. ceṭiṣyamāṇā f.

Future Passive Participle
ceṭitavya m. n. ceṭitavyā f.

Future Passive Participle
ceṭya m. n. ceṭyā f.

Future Passive Participle
ceṭanīya m. n. ceṭanīyā f.

Perfect Active Participle
ciciṭvas m. n. ciciṭuṣī f.

Perfect Middle Participle
ciciṭāna m. n. ciciṭānā f.

Indeclinable forms

Infinitive
ceṭitum

Absolutive
ciṭṭvā

Absolutive
-ciṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria