Declension table of ?ciṭṭa

Deva

MasculineSingularDualPlural
Nominativeciṭṭaḥ ciṭṭau ciṭṭāḥ
Vocativeciṭṭa ciṭṭau ciṭṭāḥ
Accusativeciṭṭam ciṭṭau ciṭṭān
Instrumentalciṭṭena ciṭṭābhyām ciṭṭaiḥ ciṭṭebhiḥ
Dativeciṭṭāya ciṭṭābhyām ciṭṭebhyaḥ
Ablativeciṭṭāt ciṭṭābhyām ciṭṭebhyaḥ
Genitiveciṭṭasya ciṭṭayoḥ ciṭṭānām
Locativeciṭṭe ciṭṭayoḥ ciṭṭeṣu

Compound ciṭṭa -

Adverb -ciṭṭam -ciṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria