Declension table of ?ciciṭvas

Deva

MasculineSingularDualPlural
Nominativeciciṭvān ciciṭvāṃsau ciciṭvāṃsaḥ
Vocativeciciṭvan ciciṭvāṃsau ciciṭvāṃsaḥ
Accusativeciciṭvāṃsam ciciṭvāṃsau ciciṭuṣaḥ
Instrumentalciciṭuṣā ciciṭvadbhyām ciciṭvadbhiḥ
Dativeciciṭuṣe ciciṭvadbhyām ciciṭvadbhyaḥ
Ablativeciciṭuṣaḥ ciciṭvadbhyām ciciṭvadbhyaḥ
Genitiveciciṭuṣaḥ ciciṭuṣoḥ ciciṭuṣām
Locativeciciṭuṣi ciciṭuṣoḥ ciciṭvatsu

Compound ciciṭvat -

Adverb -ciciṭvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria