Declension table of ?ciṭṭavat

Deva

MasculineSingularDualPlural
Nominativeciṭṭavān ciṭṭavantau ciṭṭavantaḥ
Vocativeciṭṭavan ciṭṭavantau ciṭṭavantaḥ
Accusativeciṭṭavantam ciṭṭavantau ciṭṭavataḥ
Instrumentalciṭṭavatā ciṭṭavadbhyām ciṭṭavadbhiḥ
Dativeciṭṭavate ciṭṭavadbhyām ciṭṭavadbhyaḥ
Ablativeciṭṭavataḥ ciṭṭavadbhyām ciṭṭavadbhyaḥ
Genitiveciṭṭavataḥ ciṭṭavatoḥ ciṭṭavatām
Locativeciṭṭavati ciṭṭavatoḥ ciṭṭavatsu

Compound ciṭṭavat -

Adverb -ciṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria