Declension table of ?ceṭanīya

Deva

MasculineSingularDualPlural
Nominativeceṭanīyaḥ ceṭanīyau ceṭanīyāḥ
Vocativeceṭanīya ceṭanīyau ceṭanīyāḥ
Accusativeceṭanīyam ceṭanīyau ceṭanīyān
Instrumentalceṭanīyena ceṭanīyābhyām ceṭanīyaiḥ ceṭanīyebhiḥ
Dativeceṭanīyāya ceṭanīyābhyām ceṭanīyebhyaḥ
Ablativeceṭanīyāt ceṭanīyābhyām ceṭanīyebhyaḥ
Genitiveceṭanīyasya ceṭanīyayoḥ ceṭanīyānām
Locativeceṭanīye ceṭanīyayoḥ ceṭanīyeṣu

Compound ceṭanīya -

Adverb -ceṭanīyam -ceṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria