Declension table of ?ceṭat

Deva

MasculineSingularDualPlural
Nominativeceṭan ceṭantau ceṭantaḥ
Vocativeceṭan ceṭantau ceṭantaḥ
Accusativeceṭantam ceṭantau ceṭataḥ
Instrumentalceṭatā ceṭadbhyām ceṭadbhiḥ
Dativeceṭate ceṭadbhyām ceṭadbhyaḥ
Ablativeceṭataḥ ceṭadbhyām ceṭadbhyaḥ
Genitiveceṭataḥ ceṭatoḥ ceṭatām
Locativeceṭati ceṭatoḥ ceṭatsu

Compound ceṭat -

Adverb -ceṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria