Declension table of ?ceṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeceṭiṣyamāṇam ceṭiṣyamāṇe ceṭiṣyamāṇāni
Vocativeceṭiṣyamāṇa ceṭiṣyamāṇe ceṭiṣyamāṇāni
Accusativeceṭiṣyamāṇam ceṭiṣyamāṇe ceṭiṣyamāṇāni
Instrumentalceṭiṣyamāṇena ceṭiṣyamāṇābhyām ceṭiṣyamāṇaiḥ
Dativeceṭiṣyamāṇāya ceṭiṣyamāṇābhyām ceṭiṣyamāṇebhyaḥ
Ablativeceṭiṣyamāṇāt ceṭiṣyamāṇābhyām ceṭiṣyamāṇebhyaḥ
Genitiveceṭiṣyamāṇasya ceṭiṣyamāṇayoḥ ceṭiṣyamāṇānām
Locativeceṭiṣyamāṇe ceṭiṣyamāṇayoḥ ceṭiṣyamāṇeṣu

Compound ceṭiṣyamāṇa -

Adverb -ceṭiṣyamāṇam -ceṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria