Declension table of ?ceṭiṣyat

Deva

MasculineSingularDualPlural
Nominativeceṭiṣyan ceṭiṣyantau ceṭiṣyantaḥ
Vocativeceṭiṣyan ceṭiṣyantau ceṭiṣyantaḥ
Accusativeceṭiṣyantam ceṭiṣyantau ceṭiṣyataḥ
Instrumentalceṭiṣyatā ceṭiṣyadbhyām ceṭiṣyadbhiḥ
Dativeceṭiṣyate ceṭiṣyadbhyām ceṭiṣyadbhyaḥ
Ablativeceṭiṣyataḥ ceṭiṣyadbhyām ceṭiṣyadbhyaḥ
Genitiveceṭiṣyataḥ ceṭiṣyatoḥ ceṭiṣyatām
Locativeceṭiṣyati ceṭiṣyatoḥ ceṭiṣyatsu

Compound ceṭiṣyat -

Adverb -ceṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria