Declension table of ?ceṭiṣyat

Deva

NeuterSingularDualPlural
Nominativeceṭiṣyat ceṭiṣyantī ceṭiṣyatī ceṭiṣyanti
Vocativeceṭiṣyat ceṭiṣyantī ceṭiṣyatī ceṭiṣyanti
Accusativeceṭiṣyat ceṭiṣyantī ceṭiṣyatī ceṭiṣyanti
Instrumentalceṭiṣyatā ceṭiṣyadbhyām ceṭiṣyadbhiḥ
Dativeceṭiṣyate ceṭiṣyadbhyām ceṭiṣyadbhyaḥ
Ablativeceṭiṣyataḥ ceṭiṣyadbhyām ceṭiṣyadbhyaḥ
Genitiveceṭiṣyataḥ ceṭiṣyatoḥ ceṭiṣyatām
Locativeceṭiṣyati ceṭiṣyatoḥ ceṭiṣyatsu

Adverb -ceṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria