Declension table of ?ceṭantī

Deva

FeminineSingularDualPlural
Nominativeceṭantī ceṭantyau ceṭantyaḥ
Vocativeceṭanti ceṭantyau ceṭantyaḥ
Accusativeceṭantīm ceṭantyau ceṭantīḥ
Instrumentalceṭantyā ceṭantībhyām ceṭantībhiḥ
Dativeceṭantyai ceṭantībhyām ceṭantībhyaḥ
Ablativeceṭantyāḥ ceṭantībhyām ceṭantībhyaḥ
Genitiveceṭantyāḥ ceṭantyoḥ ceṭantīnām
Locativeceṭantyām ceṭantyoḥ ceṭantīṣu

Compound ceṭanti - ceṭantī -

Adverb -ceṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria