Declension table of ?ciciṭāna

Deva

MasculineSingularDualPlural
Nominativeciciṭānaḥ ciciṭānau ciciṭānāḥ
Vocativeciciṭāna ciciṭānau ciciṭānāḥ
Accusativeciciṭānam ciciṭānau ciciṭānān
Instrumentalciciṭānena ciciṭānābhyām ciciṭānaiḥ ciciṭānebhiḥ
Dativeciciṭānāya ciciṭānābhyām ciciṭānebhyaḥ
Ablativeciciṭānāt ciciṭānābhyām ciciṭānebhyaḥ
Genitiveciciṭānasya ciciṭānayoḥ ciciṭānānām
Locativeciciṭāne ciciṭānayoḥ ciciṭāneṣu

Compound ciciṭāna -

Adverb -ciciṭānam -ciciṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria