Conjugation tables of ?cāy

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcāyāmi cāyāvaḥ cāyāmaḥ
Secondcāyasi cāyathaḥ cāyatha
Thirdcāyati cāyataḥ cāyanti


MiddleSingularDualPlural
Firstcāye cāyāvahe cāyāmahe
Secondcāyase cāyethe cāyadhve
Thirdcāyate cāyete cāyante


PassiveSingularDualPlural
Firstcāyye cāyyāvahe cāyyāmahe
Secondcāyyase cāyyethe cāyyadhve
Thirdcāyyate cāyyete cāyyante


Imperfect

ActiveSingularDualPlural
Firstacāyam acāyāva acāyāma
Secondacāyaḥ acāyatam acāyata
Thirdacāyat acāyatām acāyan


MiddleSingularDualPlural
Firstacāye acāyāvahi acāyāmahi
Secondacāyathāḥ acāyethām acāyadhvam
Thirdacāyata acāyetām acāyanta


PassiveSingularDualPlural
Firstacāyye acāyyāvahi acāyyāmahi
Secondacāyyathāḥ acāyyethām acāyyadhvam
Thirdacāyyata acāyyetām acāyyanta


Optative

ActiveSingularDualPlural
Firstcāyeyam cāyeva cāyema
Secondcāyeḥ cāyetam cāyeta
Thirdcāyet cāyetām cāyeyuḥ


MiddleSingularDualPlural
Firstcāyeya cāyevahi cāyemahi
Secondcāyethāḥ cāyeyāthām cāyedhvam
Thirdcāyeta cāyeyātām cāyeran


PassiveSingularDualPlural
Firstcāyyeya cāyyevahi cāyyemahi
Secondcāyyethāḥ cāyyeyāthām cāyyedhvam
Thirdcāyyeta cāyyeyātām cāyyeran


Imperative

ActiveSingularDualPlural
Firstcāyāni cāyāva cāyāma
Secondcāya cāyatam cāyata
Thirdcāyatu cāyatām cāyantu


MiddleSingularDualPlural
Firstcāyai cāyāvahai cāyāmahai
Secondcāyasva cāyethām cāyadhvam
Thirdcāyatām cāyetām cāyantām


PassiveSingularDualPlural
Firstcāyyai cāyyāvahai cāyyāmahai
Secondcāyyasva cāyyethām cāyyadhvam
Thirdcāyyatām cāyyetām cāyyantām


Future

ActiveSingularDualPlural
Firstcāyiṣyāmi cāyiṣyāvaḥ cāyiṣyāmaḥ
Secondcāyiṣyasi cāyiṣyathaḥ cāyiṣyatha
Thirdcāyiṣyati cāyiṣyataḥ cāyiṣyanti


MiddleSingularDualPlural
Firstcāyiṣye cāyiṣyāvahe cāyiṣyāmahe
Secondcāyiṣyase cāyiṣyethe cāyiṣyadhve
Thirdcāyiṣyate cāyiṣyete cāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcāyitāsmi cāyitāsvaḥ cāyitāsmaḥ
Secondcāyitāsi cāyitāsthaḥ cāyitāstha
Thirdcāyitā cāyitārau cāyitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacāya cacāyiva cacāyima
Secondcacāyitha cacāyathuḥ cacāya
Thirdcacāya cacāyatuḥ cacāyuḥ


MiddleSingularDualPlural
Firstcacāye cacāyivahe cacāyimahe
Secondcacāyiṣe cacāyāthe cacāyidhve
Thirdcacāye cacāyāte cacāyire


Benedictive

ActiveSingularDualPlural
Firstcāyyāsam cāyyāsva cāyyāsma
Secondcāyyāḥ cāyyāstam cāyyāsta
Thirdcāyyāt cāyyāstām cāyyāsuḥ

Participles

Past Passive Participle
cāyta m. n. cāytā f.

Past Active Participle
cāytavat m. n. cāytavatī f.

Present Active Participle
cāyat m. n. cāyantī f.

Present Middle Participle
cāyamāna m. n. cāyamānā f.

Present Passive Participle
cāyyamāna m. n. cāyyamānā f.

Future Active Participle
cāyiṣyat m. n. cāyiṣyantī f.

Future Middle Participle
cāyiṣyamāṇa m. n. cāyiṣyamāṇā f.

Future Passive Participle
cāyitavya m. n. cāyitavyā f.

Future Passive Participle
cāyya m. n. cāyyā f.

Future Passive Participle
cāyanīya m. n. cāyanīyā f.

Perfect Active Participle
cacāyvas m. n. cacāyuṣī f.

Perfect Middle Participle
cacāyāna m. n. cacāyānā f.

Indeclinable forms

Infinitive
cāyitum

Absolutive
cāytvā

Absolutive
-cāyya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria