Declension table of ?cāytavat

Deva

NeuterSingularDualPlural
Nominativecāytavat cāytavantī cāytavatī cāytavanti
Vocativecāytavat cāytavantī cāytavatī cāytavanti
Accusativecāytavat cāytavantī cāytavatī cāytavanti
Instrumentalcāytavatā cāytavadbhyām cāytavadbhiḥ
Dativecāytavate cāytavadbhyām cāytavadbhyaḥ
Ablativecāytavataḥ cāytavadbhyām cāytavadbhyaḥ
Genitivecāytavataḥ cāytavatoḥ cāytavatām
Locativecāytavati cāytavatoḥ cāytavatsu

Adverb -cāytavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria