Declension table of ?cāyitavya

Deva

MasculineSingularDualPlural
Nominativecāyitavyaḥ cāyitavyau cāyitavyāḥ
Vocativecāyitavya cāyitavyau cāyitavyāḥ
Accusativecāyitavyam cāyitavyau cāyitavyān
Instrumentalcāyitavyena cāyitavyābhyām cāyitavyaiḥ cāyitavyebhiḥ
Dativecāyitavyāya cāyitavyābhyām cāyitavyebhyaḥ
Ablativecāyitavyāt cāyitavyābhyām cāyitavyebhyaḥ
Genitivecāyitavyasya cāyitavyayoḥ cāyitavyānām
Locativecāyitavye cāyitavyayoḥ cāyitavyeṣu

Compound cāyitavya -

Adverb -cāyitavyam -cāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria