Declension table of ?cāytavat

Deva

MasculineSingularDualPlural
Nominativecāytavān cāytavantau cāytavantaḥ
Vocativecāytavan cāytavantau cāytavantaḥ
Accusativecāytavantam cāytavantau cāytavataḥ
Instrumentalcāytavatā cāytavadbhyām cāytavadbhiḥ
Dativecāytavate cāytavadbhyām cāytavadbhyaḥ
Ablativecāytavataḥ cāytavadbhyām cāytavadbhyaḥ
Genitivecāytavataḥ cāytavatoḥ cāytavatām
Locativecāytavati cāytavatoḥ cāytavatsu

Compound cāytavat -

Adverb -cāytavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria