Declension table of ?cāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecāyiṣyamāṇā cāyiṣyamāṇe cāyiṣyamāṇāḥ
Vocativecāyiṣyamāṇe cāyiṣyamāṇe cāyiṣyamāṇāḥ
Accusativecāyiṣyamāṇām cāyiṣyamāṇe cāyiṣyamāṇāḥ
Instrumentalcāyiṣyamāṇayā cāyiṣyamāṇābhyām cāyiṣyamāṇābhiḥ
Dativecāyiṣyamāṇāyai cāyiṣyamāṇābhyām cāyiṣyamāṇābhyaḥ
Ablativecāyiṣyamāṇāyāḥ cāyiṣyamāṇābhyām cāyiṣyamāṇābhyaḥ
Genitivecāyiṣyamāṇāyāḥ cāyiṣyamāṇayoḥ cāyiṣyamāṇānām
Locativecāyiṣyamāṇāyām cāyiṣyamāṇayoḥ cāyiṣyamāṇāsu

Adverb -cāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria