Declension table of ?cāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativecāyiṣyantī cāyiṣyantyau cāyiṣyantyaḥ
Vocativecāyiṣyanti cāyiṣyantyau cāyiṣyantyaḥ
Accusativecāyiṣyantīm cāyiṣyantyau cāyiṣyantīḥ
Instrumentalcāyiṣyantyā cāyiṣyantībhyām cāyiṣyantībhiḥ
Dativecāyiṣyantyai cāyiṣyantībhyām cāyiṣyantībhyaḥ
Ablativecāyiṣyantyāḥ cāyiṣyantībhyām cāyiṣyantībhyaḥ
Genitivecāyiṣyantyāḥ cāyiṣyantyoḥ cāyiṣyantīnām
Locativecāyiṣyantyām cāyiṣyantyoḥ cāyiṣyantīṣu

Compound cāyiṣyanti - cāyiṣyantī -

Adverb -cāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria