Declension table of ?cāyat

Deva

MasculineSingularDualPlural
Nominativecāyan cāyantau cāyantaḥ
Vocativecāyan cāyantau cāyantaḥ
Accusativecāyantam cāyantau cāyataḥ
Instrumentalcāyatā cāyadbhyām cāyadbhiḥ
Dativecāyate cāyadbhyām cāyadbhyaḥ
Ablativecāyataḥ cāyadbhyām cāyadbhyaḥ
Genitivecāyataḥ cāyatoḥ cāyatām
Locativecāyati cāyatoḥ cāyatsu

Compound cāyat -

Adverb -cāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria