Declension table of ?cāyta

Deva

NeuterSingularDualPlural
Nominativecāytam cāyte cāytāni
Vocativecāyta cāyte cāytāni
Accusativecāytam cāyte cāytāni
Instrumentalcāytena cāytābhyām cāytaiḥ
Dativecāytāya cāytābhyām cāytebhyaḥ
Ablativecāytāt cāytābhyām cāytebhyaḥ
Genitivecāytasya cāytayoḥ cāytānām
Locativecāyte cāytayoḥ cāyteṣu

Compound cāyta -

Adverb -cāytam -cāytāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria