Declension table of ?cāyiṣyat

Deva

NeuterSingularDualPlural
Nominativecāyiṣyat cāyiṣyantī cāyiṣyatī cāyiṣyanti
Vocativecāyiṣyat cāyiṣyantī cāyiṣyatī cāyiṣyanti
Accusativecāyiṣyat cāyiṣyantī cāyiṣyatī cāyiṣyanti
Instrumentalcāyiṣyatā cāyiṣyadbhyām cāyiṣyadbhiḥ
Dativecāyiṣyate cāyiṣyadbhyām cāyiṣyadbhyaḥ
Ablativecāyiṣyataḥ cāyiṣyadbhyām cāyiṣyadbhyaḥ
Genitivecāyiṣyataḥ cāyiṣyatoḥ cāyiṣyatām
Locativecāyiṣyati cāyiṣyatoḥ cāyiṣyatsu

Adverb -cāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria