Declension table of ?cāyta

Deva

MasculineSingularDualPlural
Nominativecāytaḥ cāytau cāytāḥ
Vocativecāyta cāytau cāytāḥ
Accusativecāytam cāytau cāytān
Instrumentalcāytena cāytābhyām cāytaiḥ cāytebhiḥ
Dativecāytāya cāytābhyām cāytebhyaḥ
Ablativecāytāt cāytābhyām cāytebhyaḥ
Genitivecāytasya cāytayoḥ cāytānām
Locativecāyte cāytayoḥ cāyteṣu

Compound cāyta -

Adverb -cāytam -cāytāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria