तिङन्तावली ?चाय्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचायति चायतः चायन्ति
मध्यमचायसि चायथः चायथ
उत्तमचायामि चायावः चायामः


आत्मनेपदेएकद्विबहु
प्रथमचायते चायेते चायन्ते
मध्यमचायसे चायेथे चायध्वे
उत्तमचाये चायावहे चायामहे


कर्मणिएकद्विबहु
प्रथमचाय्यते चाय्येते चाय्यन्ते
मध्यमचाय्यसे चाय्येथे चाय्यध्वे
उत्तमचाय्ये चाय्यावहे चाय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचायत् अचायताम् अचायन्
मध्यमअचायः अचायतम् अचायत
उत्तमअचायम् अचायाव अचायाम


आत्मनेपदेएकद्विबहु
प्रथमअचायत अचायेताम् अचायन्त
मध्यमअचायथाः अचायेथाम् अचायध्वम्
उत्तमअचाये अचायावहि अचायामहि


कर्मणिएकद्विबहु
प्रथमअचाय्यत अचाय्येताम् अचाय्यन्त
मध्यमअचाय्यथाः अचाय्येथाम् अचाय्यध्वम्
उत्तमअचाय्ये अचाय्यावहि अचाय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचायेत् चायेताम् चायेयुः
मध्यमचायेः चायेतम् चायेत
उत्तमचायेयम् चायेव चायेम


आत्मनेपदेएकद्विबहु
प्रथमचायेत चायेयाताम् चायेरन्
मध्यमचायेथाः चायेयाथाम् चायेध्वम्
उत्तमचायेय चायेवहि चायेमहि


कर्मणिएकद्विबहु
प्रथमचाय्येत चाय्येयाताम् चाय्येरन्
मध्यमचाय्येथाः चाय्येयाथाम् चाय्येध्वम्
उत्तमचाय्येय चाय्येवहि चाय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचायतु चायताम् चायन्तु
मध्यमचाय चायतम् चायत
उत्तमचायानि चायाव चायाम


आत्मनेपदेएकद्विबहु
प्रथमचायताम् चायेताम् चायन्ताम्
मध्यमचायस्व चायेथाम् चायध्वम्
उत्तमचायै चायावहै चायामहै


कर्मणिएकद्विबहु
प्रथमचाय्यताम् चाय्येताम् चाय्यन्ताम्
मध्यमचाय्यस्व चाय्येथाम् चाय्यध्वम्
उत्तमचाय्यै चाय्यावहै चाय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचायिष्यति चायिष्यतः चायिष्यन्ति
मध्यमचायिष्यसि चायिष्यथः चायिष्यथ
उत्तमचायिष्यामि चायिष्यावः चायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचायिष्यते चायिष्येते चायिष्यन्ते
मध्यमचायिष्यसे चायिष्येथे चायिष्यध्वे
उत्तमचायिष्ये चायिष्यावहे चायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचायिता चायितारौ चायितारः
मध्यमचायितासि चायितास्थः चायितास्थ
उत्तमचायितास्मि चायितास्वः चायितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचचाय चचायतुः चचायुः
मध्यमचचायिथ चचायथुः चचाय
उत्तमचचाय चचायिव चचायिम


आत्मनेपदेएकद्विबहु
प्रथमचचाये चचायाते चचायिरे
मध्यमचचायिषे चचायाथे चचायिध्वे
उत्तमचचाये चचायिवहे चचायिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचाय्यात् चाय्यास्ताम् चाय्यासुः
मध्यमचाय्याः चाय्यास्तम् चाय्यास्त
उत्तमचाय्यासम् चाय्यास्व चाय्यास्म

कृदन्त

क्त
चाय्त m. n. चाय्ता f.

क्तवतु
चाय्तवत् m. n. चाय्तवती f.

शतृ
चायत् m. n. चायन्ती f.

शानच्
चायमान m. n. चायमाना f.

शानच् कर्मणि
चाय्यमान m. n. चाय्यमाना f.

लुडादेश पर
चायिष्यत् m. n. चायिष्यन्ती f.

लुडादेश आत्म
चायिष्यमाण m. n. चायिष्यमाणा f.

तव्य
चायितव्य m. n. चायितव्या f.

यत्
चाय्य m. n. चाय्या f.

अनीयर्
चायनीय m. n. चायनीया f.

लिडादेश पर
चचाय्वस् m. n. चचायुषी f.

लिडादेश आत्म
चचायान m. n. चचायाना f.

अव्यय

तुमुन्
चायितुम्

क्त्वा
चाय्त्वा

ल्यप्
॰चाय्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria