Conjugation tables of bhṛj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbharjāmi bharjāvaḥ bharjāmaḥ
Secondbharjasi bharjathaḥ bharjatha
Thirdbharjati bharjataḥ bharjanti


MiddleSingularDualPlural
Firstbharje bharjāvahe bharjāmahe
Secondbharjase bharjethe bharjadhve
Thirdbharjate bharjete bharjante


PassiveSingularDualPlural
Firstbhṛjye bhṛjyāvahe bhṛjyāmahe
Secondbhṛjyase bhṛjyethe bhṛjyadhve
Thirdbhṛjyate bhṛjyete bhṛjyante


Imperfect

ActiveSingularDualPlural
Firstabharjam abharjāva abharjāma
Secondabharjaḥ abharjatam abharjata
Thirdabharjat abharjatām abharjan


MiddleSingularDualPlural
Firstabharje abharjāvahi abharjāmahi
Secondabharjathāḥ abharjethām abharjadhvam
Thirdabharjata abharjetām abharjanta


PassiveSingularDualPlural
Firstabhṛjye abhṛjyāvahi abhṛjyāmahi
Secondabhṛjyathāḥ abhṛjyethām abhṛjyadhvam
Thirdabhṛjyata abhṛjyetām abhṛjyanta


Optative

ActiveSingularDualPlural
Firstbharjeyam bharjeva bharjema
Secondbharjeḥ bharjetam bharjeta
Thirdbharjet bharjetām bharjeyuḥ


MiddleSingularDualPlural
Firstbharjeya bharjevahi bharjemahi
Secondbharjethāḥ bharjeyāthām bharjedhvam
Thirdbharjeta bharjeyātām bharjeran


PassiveSingularDualPlural
Firstbhṛjyeya bhṛjyevahi bhṛjyemahi
Secondbhṛjyethāḥ bhṛjyeyāthām bhṛjyedhvam
Thirdbhṛjyeta bhṛjyeyātām bhṛjyeran


Imperative

ActiveSingularDualPlural
Firstbharjāni bharjāva bharjāma
Secondbharja bharjatam bharjata
Thirdbharjatu bharjatām bharjantu


MiddleSingularDualPlural
Firstbharjai bharjāvahai bharjāmahai
Secondbharjasva bharjethām bharjadhvam
Thirdbharjatām bharjetām bharjantām


PassiveSingularDualPlural
Firstbhṛjyai bhṛjyāvahai bhṛjyāmahai
Secondbhṛjyasva bhṛjyethām bhṛjyadhvam
Thirdbhṛjyatām bhṛjyetām bhṛjyantām


Future

ActiveSingularDualPlural
Firstbharjiṣyāmi bharjiṣyāvaḥ bharjiṣyāmaḥ
Secondbharjiṣyasi bharjiṣyathaḥ bharjiṣyatha
Thirdbharjiṣyati bharjiṣyataḥ bharjiṣyanti


MiddleSingularDualPlural
Firstbharjiṣye bharjiṣyāvahe bharjiṣyāmahe
Secondbharjiṣyase bharjiṣyethe bharjiṣyadhve
Thirdbharjiṣyate bharjiṣyete bharjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbharjitāsmi bharjitāsvaḥ bharjitāsmaḥ
Secondbharjitāsi bharjitāsthaḥ bharjitāstha
Thirdbharjitā bharjitārau bharjitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabharja babhṛjiva babhṛjima
Secondbabharjitha babhṛjathuḥ babhṛja
Thirdbabharja babhṛjatuḥ babhṛjuḥ


MiddleSingularDualPlural
Firstbabhṛje babhṛjivahe babhṛjimahe
Secondbabhṛjiṣe babhṛjāthe babhṛjidhve
Thirdbabhṛje babhṛjāte babhṛjire


Benedictive

ActiveSingularDualPlural
Firstbhṛjyāsam bhṛjyāsva bhṛjyāsma
Secondbhṛjyāḥ bhṛjyāstam bhṛjyāsta
Thirdbhṛjyāt bhṛjyāstām bhṛjyāsuḥ

Participles

Past Passive Participle
bhṛkta m. n. bhṛktā f.

Past Active Participle
bhṛktavat m. n. bhṛktavatī f.

Present Active Participle
bharjat m. n. bharjantī f.

Present Middle Participle
bharjamāna m. n. bharjamānā f.

Present Passive Participle
bhṛjyamāna m. n. bhṛjyamānā f.

Future Active Participle
bharjiṣyat m. n. bharjiṣyantī f.

Future Middle Participle
bharjiṣyamāṇa m. n. bharjiṣyamāṇā f.

Future Passive Participle
bharjitavya m. n. bharjitavyā f.

Future Passive Participle
bhṛgya m. n. bhṛgyā f.

Future Passive Participle
bharjanīya m. n. bharjanīyā f.

Perfect Active Participle
babhṛjvas m. n. babhṛjuṣī f.

Perfect Middle Participle
babhṛjāna m. n. babhṛjānā f.

Indeclinable forms

Infinitive
bharjitum

Absolutive
bhṛktvā

Absolutive
-bhṛjya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria