Declension table of ?babhṛjāna

Deva

NeuterSingularDualPlural
Nominativebabhṛjānam babhṛjāne babhṛjānāni
Vocativebabhṛjāna babhṛjāne babhṛjānāni
Accusativebabhṛjānam babhṛjāne babhṛjānāni
Instrumentalbabhṛjānena babhṛjānābhyām babhṛjānaiḥ
Dativebabhṛjānāya babhṛjānābhyām babhṛjānebhyaḥ
Ablativebabhṛjānāt babhṛjānābhyām babhṛjānebhyaḥ
Genitivebabhṛjānasya babhṛjānayoḥ babhṛjānānām
Locativebabhṛjāne babhṛjānayoḥ babhṛjāneṣu

Compound babhṛjāna -

Adverb -babhṛjānam -babhṛjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria