Declension table of ?bharjitavya

Deva

NeuterSingularDualPlural
Nominativebharjitavyam bharjitavye bharjitavyāni
Vocativebharjitavya bharjitavye bharjitavyāni
Accusativebharjitavyam bharjitavye bharjitavyāni
Instrumentalbharjitavyena bharjitavyābhyām bharjitavyaiḥ
Dativebharjitavyāya bharjitavyābhyām bharjitavyebhyaḥ
Ablativebharjitavyāt bharjitavyābhyām bharjitavyebhyaḥ
Genitivebharjitavyasya bharjitavyayoḥ bharjitavyānām
Locativebharjitavye bharjitavyayoḥ bharjitavyeṣu

Compound bharjitavya -

Adverb -bharjitavyam -bharjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria