Declension table of ?bhṛjyamāna

Deva

NeuterSingularDualPlural
Nominativebhṛjyamānam bhṛjyamāne bhṛjyamānāni
Vocativebhṛjyamāna bhṛjyamāne bhṛjyamānāni
Accusativebhṛjyamānam bhṛjyamāne bhṛjyamānāni
Instrumentalbhṛjyamānena bhṛjyamānābhyām bhṛjyamānaiḥ
Dativebhṛjyamānāya bhṛjyamānābhyām bhṛjyamānebhyaḥ
Ablativebhṛjyamānāt bhṛjyamānābhyām bhṛjyamānebhyaḥ
Genitivebhṛjyamānasya bhṛjyamānayoḥ bhṛjyamānānām
Locativebhṛjyamāne bhṛjyamānayoḥ bhṛjyamāneṣu

Compound bhṛjyamāna -

Adverb -bhṛjyamānam -bhṛjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria