Declension table of ?bharjiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebharjiṣyamāṇam bharjiṣyamāṇe bharjiṣyamāṇāni
Vocativebharjiṣyamāṇa bharjiṣyamāṇe bharjiṣyamāṇāni
Accusativebharjiṣyamāṇam bharjiṣyamāṇe bharjiṣyamāṇāni
Instrumentalbharjiṣyamāṇena bharjiṣyamāṇābhyām bharjiṣyamāṇaiḥ
Dativebharjiṣyamāṇāya bharjiṣyamāṇābhyām bharjiṣyamāṇebhyaḥ
Ablativebharjiṣyamāṇāt bharjiṣyamāṇābhyām bharjiṣyamāṇebhyaḥ
Genitivebharjiṣyamāṇasya bharjiṣyamāṇayoḥ bharjiṣyamāṇānām
Locativebharjiṣyamāṇe bharjiṣyamāṇayoḥ bharjiṣyamāṇeṣu

Compound bharjiṣyamāṇa -

Adverb -bharjiṣyamāṇam -bharjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria