Declension table of ?bharjamāna

Deva

NeuterSingularDualPlural
Nominativebharjamānam bharjamāne bharjamānāni
Vocativebharjamāna bharjamāne bharjamānāni
Accusativebharjamānam bharjamāne bharjamānāni
Instrumentalbharjamānena bharjamānābhyām bharjamānaiḥ
Dativebharjamānāya bharjamānābhyām bharjamānebhyaḥ
Ablativebharjamānāt bharjamānābhyām bharjamānebhyaḥ
Genitivebharjamānasya bharjamānayoḥ bharjamānānām
Locativebharjamāne bharjamānayoḥ bharjamāneṣu

Compound bharjamāna -

Adverb -bharjamānam -bharjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria