Declension table of ?bharjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebharjiṣyamāṇā bharjiṣyamāṇe bharjiṣyamāṇāḥ
Vocativebharjiṣyamāṇe bharjiṣyamāṇe bharjiṣyamāṇāḥ
Accusativebharjiṣyamāṇām bharjiṣyamāṇe bharjiṣyamāṇāḥ
Instrumentalbharjiṣyamāṇayā bharjiṣyamāṇābhyām bharjiṣyamāṇābhiḥ
Dativebharjiṣyamāṇāyai bharjiṣyamāṇābhyām bharjiṣyamāṇābhyaḥ
Ablativebharjiṣyamāṇāyāḥ bharjiṣyamāṇābhyām bharjiṣyamāṇābhyaḥ
Genitivebharjiṣyamāṇāyāḥ bharjiṣyamāṇayoḥ bharjiṣyamāṇānām
Locativebharjiṣyamāṇāyām bharjiṣyamāṇayoḥ bharjiṣyamāṇāsu

Adverb -bharjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria