Declension table of ?babhṛjvas

Deva

MasculineSingularDualPlural
Nominativebabhṛjvān babhṛjvāṃsau babhṛjvāṃsaḥ
Vocativebabhṛjvan babhṛjvāṃsau babhṛjvāṃsaḥ
Accusativebabhṛjvāṃsam babhṛjvāṃsau babhṛjuṣaḥ
Instrumentalbabhṛjuṣā babhṛjvadbhyām babhṛjvadbhiḥ
Dativebabhṛjuṣe babhṛjvadbhyām babhṛjvadbhyaḥ
Ablativebabhṛjuṣaḥ babhṛjvadbhyām babhṛjvadbhyaḥ
Genitivebabhṛjuṣaḥ babhṛjuṣoḥ babhṛjuṣām
Locativebabhṛjuṣi babhṛjuṣoḥ babhṛjvatsu

Compound babhṛjvat -

Adverb -babhṛjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria