Declension table of ?bharjanīya

Deva

NeuterSingularDualPlural
Nominativebharjanīyam bharjanīye bharjanīyāni
Vocativebharjanīya bharjanīye bharjanīyāni
Accusativebharjanīyam bharjanīye bharjanīyāni
Instrumentalbharjanīyena bharjanīyābhyām bharjanīyaiḥ
Dativebharjanīyāya bharjanīyābhyām bharjanīyebhyaḥ
Ablativebharjanīyāt bharjanīyābhyām bharjanīyebhyaḥ
Genitivebharjanīyasya bharjanīyayoḥ bharjanīyānām
Locativebharjanīye bharjanīyayoḥ bharjanīyeṣu

Compound bharjanīya -

Adverb -bharjanīyam -bharjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria