तिङन्तावली भृज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभर्जति भर्जतः भर्जन्ति
मध्यमभर्जसि भर्जथः भर्जथ
उत्तमभर्जामि भर्जावः भर्जामः


आत्मनेपदेएकद्विबहु
प्रथमभर्जते भर्जेते भर्जन्ते
मध्यमभर्जसे भर्जेथे भर्जध्वे
उत्तमभर्जे भर्जावहे भर्जामहे


कर्मणिएकद्विबहु
प्रथमभृज्यते भृज्येते भृज्यन्ते
मध्यमभृज्यसे भृज्येथे भृज्यध्वे
उत्तमभृज्ये भृज्यावहे भृज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभर्जत् अभर्जताम् अभर्जन्
मध्यमअभर्जः अभर्जतम् अभर्जत
उत्तमअभर्जम् अभर्जाव अभर्जाम


आत्मनेपदेएकद्विबहु
प्रथमअभर्जत अभर्जेताम् अभर्जन्त
मध्यमअभर्जथाः अभर्जेथाम् अभर्जध्वम्
उत्तमअभर्जे अभर्जावहि अभर्जामहि


कर्मणिएकद्विबहु
प्रथमअभृज्यत अभृज्येताम् अभृज्यन्त
मध्यमअभृज्यथाः अभृज्येथाम् अभृज्यध्वम्
उत्तमअभृज्ये अभृज्यावहि अभृज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभर्जेत् भर्जेताम् भर्जेयुः
मध्यमभर्जेः भर्जेतम् भर्जेत
उत्तमभर्जेयम् भर्जेव भर्जेम


आत्मनेपदेएकद्विबहु
प्रथमभर्जेत भर्जेयाताम् भर्जेरन्
मध्यमभर्जेथाः भर्जेयाथाम् भर्जेध्वम्
उत्तमभर्जेय भर्जेवहि भर्जेमहि


कर्मणिएकद्विबहु
प्रथमभृज्येत भृज्येयाताम् भृज्येरन्
मध्यमभृज्येथाः भृज्येयाथाम् भृज्येध्वम्
उत्तमभृज्येय भृज्येवहि भृज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभर्जतु भर्जताम् भर्जन्तु
मध्यमभर्ज भर्जतम् भर्जत
उत्तमभर्जानि भर्जाव भर्जाम


आत्मनेपदेएकद्विबहु
प्रथमभर्जताम् भर्जेताम् भर्जन्ताम्
मध्यमभर्जस्व भर्जेथाम् भर्जध्वम्
उत्तमभर्जै भर्जावहै भर्जामहै


कर्मणिएकद्विबहु
प्रथमभृज्यताम् भृज्येताम् भृज्यन्ताम्
मध्यमभृज्यस्व भृज्येथाम् भृज्यध्वम्
उत्तमभृज्यै भृज्यावहै भृज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभर्जिष्यति भर्जिष्यतः भर्जिष्यन्ति
मध्यमभर्जिष्यसि भर्जिष्यथः भर्जिष्यथ
उत्तमभर्जिष्यामि भर्जिष्यावः भर्जिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभर्जिष्यते भर्जिष्येते भर्जिष्यन्ते
मध्यमभर्जिष्यसे भर्जिष्येथे भर्जिष्यध्वे
उत्तमभर्जिष्ये भर्जिष्यावहे भर्जिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभर्जिता भर्जितारौ भर्जितारः
मध्यमभर्जितासि भर्जितास्थः भर्जितास्थ
उत्तमभर्जितास्मि भर्जितास्वः भर्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभर्ज बभृजतुः बभृजुः
मध्यमबभर्जिथ बभृजथुः बभृज
उत्तमबभर्ज बभृजिव बभृजिम


आत्मनेपदेएकद्विबहु
प्रथमबभृजे बभृजाते बभृजिरे
मध्यमबभृजिषे बभृजाथे बभृजिध्वे
उत्तमबभृजे बभृजिवहे बभृजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभृज्यात् भृज्यास्ताम् भृज्यासुः
मध्यमभृज्याः भृज्यास्तम् भृज्यास्त
उत्तमभृज्यासम् भृज्यास्व भृज्यास्म

कृदन्त

क्त
भृक्त m. n. भृक्ता f.

क्तवतु
भृक्तवत् m. n. भृक्तवती f.

शतृ
भर्जत् m. n. भर्जन्ती f.

शानच्
भर्जमान m. n. भर्जमाना f.

शानच् कर्मणि
भृज्यमान m. n. भृज्यमाना f.

लुडादेश पर
भर्जिष्यत् m. n. भर्जिष्यन्ती f.

लुडादेश आत्म
भर्जिष्यमाण m. n. भर्जिष्यमाणा f.

तव्य
भर्जितव्य m. n. भर्जितव्या f.

यत्
भृग्य m. n. भृग्या f.

अनीयर्
भर्जनीय m. n. भर्जनीया f.

लिडादेश पर
बभृज्वस् m. n. बभृजुषी f.

लिडादेश आत्म
बभृजान m. n. बभृजाना f.

अव्यय

तुमुन्
भर्जितुम्

क्त्वा
भृक्त्वा

ल्यप्
॰भृज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria