Declension table of ?bharjiṣyantī

Deva

FeminineSingularDualPlural
Nominativebharjiṣyantī bharjiṣyantyau bharjiṣyantyaḥ
Vocativebharjiṣyanti bharjiṣyantyau bharjiṣyantyaḥ
Accusativebharjiṣyantīm bharjiṣyantyau bharjiṣyantīḥ
Instrumentalbharjiṣyantyā bharjiṣyantībhyām bharjiṣyantībhiḥ
Dativebharjiṣyantyai bharjiṣyantībhyām bharjiṣyantībhyaḥ
Ablativebharjiṣyantyāḥ bharjiṣyantībhyām bharjiṣyantībhyaḥ
Genitivebharjiṣyantyāḥ bharjiṣyantyoḥ bharjiṣyantīnām
Locativebharjiṣyantyām bharjiṣyantyoḥ bharjiṣyantīṣu

Compound bharjiṣyanti - bharjiṣyantī -

Adverb -bharjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria