Conjugation tables of ?ṭip

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstṭepayāmi ṭepayāvaḥ ṭepayāmaḥ
Secondṭepayasi ṭepayathaḥ ṭepayatha
Thirdṭepayati ṭepayataḥ ṭepayanti


MiddleSingularDualPlural
Firstṭepaye ṭepayāvahe ṭepayāmahe
Secondṭepayase ṭepayethe ṭepayadhve
Thirdṭepayate ṭepayete ṭepayante


PassiveSingularDualPlural
Firstṭepye ṭepyāvahe ṭepyāmahe
Secondṭepyase ṭepyethe ṭepyadhve
Thirdṭepyate ṭepyete ṭepyante


Imperfect

ActiveSingularDualPlural
Firstaṭepayam aṭepayāva aṭepayāma
Secondaṭepayaḥ aṭepayatam aṭepayata
Thirdaṭepayat aṭepayatām aṭepayan


MiddleSingularDualPlural
Firstaṭepaye aṭepayāvahi aṭepayāmahi
Secondaṭepayathāḥ aṭepayethām aṭepayadhvam
Thirdaṭepayata aṭepayetām aṭepayanta


PassiveSingularDualPlural
Firstaṭepye aṭepyāvahi aṭepyāmahi
Secondaṭepyathāḥ aṭepyethām aṭepyadhvam
Thirdaṭepyata aṭepyetām aṭepyanta


Optative

ActiveSingularDualPlural
Firstṭepayeyam ṭepayeva ṭepayema
Secondṭepayeḥ ṭepayetam ṭepayeta
Thirdṭepayet ṭepayetām ṭepayeyuḥ


MiddleSingularDualPlural
Firstṭepayeya ṭepayevahi ṭepayemahi
Secondṭepayethāḥ ṭepayeyāthām ṭepayedhvam
Thirdṭepayeta ṭepayeyātām ṭepayeran


PassiveSingularDualPlural
Firstṭepyeya ṭepyevahi ṭepyemahi
Secondṭepyethāḥ ṭepyeyāthām ṭepyedhvam
Thirdṭepyeta ṭepyeyātām ṭepyeran


Imperative

ActiveSingularDualPlural
Firstṭepayāni ṭepayāva ṭepayāma
Secondṭepaya ṭepayatam ṭepayata
Thirdṭepayatu ṭepayatām ṭepayantu


MiddleSingularDualPlural
Firstṭepayai ṭepayāvahai ṭepayāmahai
Secondṭepayasva ṭepayethām ṭepayadhvam
Thirdṭepayatām ṭepayetām ṭepayantām


PassiveSingularDualPlural
Firstṭepyai ṭepyāvahai ṭepyāmahai
Secondṭepyasva ṭepyethām ṭepyadhvam
Thirdṭepyatām ṭepyetām ṭepyantām


Future

ActiveSingularDualPlural
Firstṭepayiṣyāmi ṭepayiṣyāvaḥ ṭepayiṣyāmaḥ
Secondṭepayiṣyasi ṭepayiṣyathaḥ ṭepayiṣyatha
Thirdṭepayiṣyati ṭepayiṣyataḥ ṭepayiṣyanti


MiddleSingularDualPlural
Firstṭepayiṣye ṭepayiṣyāvahe ṭepayiṣyāmahe
Secondṭepayiṣyase ṭepayiṣyethe ṭepayiṣyadhve
Thirdṭepayiṣyate ṭepayiṣyete ṭepayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstṭepayitāsmi ṭepayitāsvaḥ ṭepayitāsmaḥ
Secondṭepayitāsi ṭepayitāsthaḥ ṭepayitāstha
Thirdṭepayitā ṭepayitārau ṭepayitāraḥ

Participles

Past Passive Participle
ṭepita m. n. ṭepitā f.

Past Active Participle
ṭepitavat m. n. ṭepitavatī f.

Present Active Participle
ṭepayat m. n. ṭepayantī f.

Present Middle Participle
ṭepayamāna m. n. ṭepayamānā f.

Present Passive Participle
ṭepyamāna m. n. ṭepyamānā f.

Future Active Participle
ṭepayiṣyat m. n. ṭepayiṣyantī f.

Future Middle Participle
ṭepayiṣyamāṇa m. n. ṭepayiṣyamāṇā f.

Future Passive Participle
ṭepayitavya m. n. ṭepayitavyā f.

Future Passive Participle
ṭepya m. n. ṭepyā f.

Future Passive Participle
ṭepanīya m. n. ṭepanīyā f.

Indeclinable forms

Infinitive
ṭepayitum

Absolutive
ṭepayitvā

Absolutive
-ṭepayya

Periphrastic Perfect
ṭepayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria