Declension table of ?ṭepita

Deva

NeuterSingularDualPlural
Nominativeṭepitam ṭepite ṭepitāni
Vocativeṭepita ṭepite ṭepitāni
Accusativeṭepitam ṭepite ṭepitāni
Instrumentalṭepitena ṭepitābhyām ṭepitaiḥ
Dativeṭepitāya ṭepitābhyām ṭepitebhyaḥ
Ablativeṭepitāt ṭepitābhyām ṭepitebhyaḥ
Genitiveṭepitasya ṭepitayoḥ ṭepitānām
Locativeṭepite ṭepitayoḥ ṭepiteṣu

Compound ṭepita -

Adverb -ṭepitam -ṭepitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria